Declension table of ?śāyayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśāyayiṣyamāṇā śāyayiṣyamāṇe śāyayiṣyamāṇāḥ
Vocativeśāyayiṣyamāṇe śāyayiṣyamāṇe śāyayiṣyamāṇāḥ
Accusativeśāyayiṣyamāṇām śāyayiṣyamāṇe śāyayiṣyamāṇāḥ
Instrumentalśāyayiṣyamāṇayā śāyayiṣyamāṇābhyām śāyayiṣyamāṇābhiḥ
Dativeśāyayiṣyamāṇāyai śāyayiṣyamāṇābhyām śāyayiṣyamāṇābhyaḥ
Ablativeśāyayiṣyamāṇāyāḥ śāyayiṣyamāṇābhyām śāyayiṣyamāṇābhyaḥ
Genitiveśāyayiṣyamāṇāyāḥ śāyayiṣyamāṇayoḥ śāyayiṣyamāṇānām
Locativeśāyayiṣyamāṇāyām śāyayiṣyamāṇayoḥ śāyayiṣyamāṇāsu

Adverb -śāyayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria