Declension table of ?śāyayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśāyayiṣyamāṇaḥ śāyayiṣyamāṇau śāyayiṣyamāṇāḥ
Vocativeśāyayiṣyamāṇa śāyayiṣyamāṇau śāyayiṣyamāṇāḥ
Accusativeśāyayiṣyamāṇam śāyayiṣyamāṇau śāyayiṣyamāṇān
Instrumentalśāyayiṣyamāṇena śāyayiṣyamāṇābhyām śāyayiṣyamāṇaiḥ śāyayiṣyamāṇebhiḥ
Dativeśāyayiṣyamāṇāya śāyayiṣyamāṇābhyām śāyayiṣyamāṇebhyaḥ
Ablativeśāyayiṣyamāṇāt śāyayiṣyamāṇābhyām śāyayiṣyamāṇebhyaḥ
Genitiveśāyayiṣyamāṇasya śāyayiṣyamāṇayoḥ śāyayiṣyamāṇānām
Locativeśāyayiṣyamāṇe śāyayiṣyamāṇayoḥ śāyayiṣyamāṇeṣu

Compound śāyayiṣyamāṇa -

Adverb -śāyayiṣyamāṇam -śāyayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria