Declension table of ?śāyanīya

Deva

NeuterSingularDualPlural
Nominativeśāyanīyam śāyanīye śāyanīyāni
Vocativeśāyanīya śāyanīye śāyanīyāni
Accusativeśāyanīyam śāyanīye śāyanīyāni
Instrumentalśāyanīyena śāyanīyābhyām śāyanīyaiḥ
Dativeśāyanīyāya śāyanīyābhyām śāyanīyebhyaḥ
Ablativeśāyanīyāt śāyanīyābhyām śāyanīyebhyaḥ
Genitiveśāyanīyasya śāyanīyayoḥ śāyanīyānām
Locativeśāyanīye śāyanīyayoḥ śāyanīyeṣu

Compound śāyanīya -

Adverb -śāyanīyam -śāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria