Declension table of ?śāyamāna

Deva

MasculineSingularDualPlural
Nominativeśāyamānaḥ śāyamānau śāyamānāḥ
Vocativeśāyamāna śāyamānau śāyamānāḥ
Accusativeśāyamānam śāyamānau śāyamānān
Instrumentalśāyamānena śāyamānābhyām śāyamānaiḥ śāyamānebhiḥ
Dativeśāyamānāya śāyamānābhyām śāyamānebhyaḥ
Ablativeśāyamānāt śāyamānābhyām śāyamānebhyaḥ
Genitiveśāyamānasya śāyamānayoḥ śāyamānānām
Locativeśāyamāne śāyamānayoḥ śāyamāneṣu

Compound śāyamāna -

Adverb -śāyamānam -śāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria