Declension table of ?śātitavatī

Deva

FeminineSingularDualPlural
Nominativeśātitavatī śātitavatyau śātitavatyaḥ
Vocativeśātitavati śātitavatyau śātitavatyaḥ
Accusativeśātitavatīm śātitavatyau śātitavatīḥ
Instrumentalśātitavatyā śātitavatībhyām śātitavatībhiḥ
Dativeśātitavatyai śātitavatībhyām śātitavatībhyaḥ
Ablativeśātitavatyāḥ śātitavatībhyām śātitavatībhyaḥ
Genitiveśātitavatyāḥ śātitavatyoḥ śātitavatīnām
Locativeśātitavatyām śātitavatyoḥ śātitavatīṣu

Compound śātitavati - śātitavatī -

Adverb -śātitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria