Declension table of ?śātitavat

Deva

NeuterSingularDualPlural
Nominativeśātitavat śātitavantī śātitavatī śātitavanti
Vocativeśātitavat śātitavantī śātitavatī śātitavanti
Accusativeśātitavat śātitavantī śātitavatī śātitavanti
Instrumentalśātitavatā śātitavadbhyām śātitavadbhiḥ
Dativeśātitavate śātitavadbhyām śātitavadbhyaḥ
Ablativeśātitavataḥ śātitavadbhyām śātitavadbhyaḥ
Genitiveśātitavataḥ śātitavatoḥ śātitavatām
Locativeśātitavati śātitavatoḥ śātitavatsu

Adverb -śātitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria