Declension table of ?śātitavat

Deva

MasculineSingularDualPlural
Nominativeśātitavān śātitavantau śātitavantaḥ
Vocativeśātitavan śātitavantau śātitavantaḥ
Accusativeśātitavantam śātitavantau śātitavataḥ
Instrumentalśātitavatā śātitavadbhyām śātitavadbhiḥ
Dativeśātitavate śātitavadbhyām śātitavadbhyaḥ
Ablativeśātitavataḥ śātitavadbhyām śātitavadbhyaḥ
Genitiveśātitavataḥ śātitavatoḥ śātitavatām
Locativeśātitavati śātitavatoḥ śātitavatsu

Compound śātitavat -

Adverb -śātitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria