सुबन्तावली ?शातयितव्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | शातयितव्यः | शातयितव्यौ | शातयितव्याः |
सम्बोधनम् | शातयितव्य | शातयितव्यौ | शातयितव्याः |
द्वितीया | शातयितव्यम् | शातयितव्यौ | शातयितव्यान् |
तृतीया | शातयितव्येन | शातयितव्याभ्याम् | शातयितव्यैः शातयितव्येभिः |
चतुर्थी | शातयितव्याय | शातयितव्याभ्याम् | शातयितव्येभ्यः |
पञ्चमी | शातयितव्यात् | शातयितव्याभ्याम् | शातयितव्येभ्यः |
षष्ठी | शातयितव्यस्य | शातयितव्ययोः | शातयितव्यानाम् |
सप्तमी | शातयितव्ये | शातयितव्ययोः | शातयितव्येषु |