Declension table of ?śātayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśātayiṣyantī śātayiṣyantyau śātayiṣyantyaḥ
Vocativeśātayiṣyanti śātayiṣyantyau śātayiṣyantyaḥ
Accusativeśātayiṣyantīm śātayiṣyantyau śātayiṣyantīḥ
Instrumentalśātayiṣyantyā śātayiṣyantībhyām śātayiṣyantībhiḥ
Dativeśātayiṣyantyai śātayiṣyantībhyām śātayiṣyantībhyaḥ
Ablativeśātayiṣyantyāḥ śātayiṣyantībhyām śātayiṣyantībhyaḥ
Genitiveśātayiṣyantyāḥ śātayiṣyantyoḥ śātayiṣyantīnām
Locativeśātayiṣyantyām śātayiṣyantyoḥ śātayiṣyantīṣu

Compound śātayiṣyanti - śātayiṣyantī -

Adverb -śātayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria