Declension table of ?śātayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśātayiṣyamāṇam śātayiṣyamāṇe śātayiṣyamāṇāni
Vocativeśātayiṣyamāṇa śātayiṣyamāṇe śātayiṣyamāṇāni
Accusativeśātayiṣyamāṇam śātayiṣyamāṇe śātayiṣyamāṇāni
Instrumentalśātayiṣyamāṇena śātayiṣyamāṇābhyām śātayiṣyamāṇaiḥ
Dativeśātayiṣyamāṇāya śātayiṣyamāṇābhyām śātayiṣyamāṇebhyaḥ
Ablativeśātayiṣyamāṇāt śātayiṣyamāṇābhyām śātayiṣyamāṇebhyaḥ
Genitiveśātayiṣyamāṇasya śātayiṣyamāṇayoḥ śātayiṣyamāṇānām
Locativeśātayiṣyamāṇe śātayiṣyamāṇayoḥ śātayiṣyamāṇeṣu

Compound śātayiṣyamāṇa -

Adverb -śātayiṣyamāṇam -śātayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria