Declension table of ?śātayantī

Deva

FeminineSingularDualPlural
Nominativeśātayantī śātayantyau śātayantyaḥ
Vocativeśātayanti śātayantyau śātayantyaḥ
Accusativeśātayantīm śātayantyau śātayantīḥ
Instrumentalśātayantyā śātayantībhyām śātayantībhiḥ
Dativeśātayantyai śātayantībhyām śātayantībhyaḥ
Ablativeśātayantyāḥ śātayantībhyām śātayantībhyaḥ
Genitiveśātayantyāḥ śātayantyoḥ śātayantīnām
Locativeśātayantyām śātayantyoḥ śātayantīṣu

Compound śātayanti - śātayantī -

Adverb -śātayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria