Declension table of ?śātavya

Deva

MasculineSingularDualPlural
Nominativeśātavyaḥ śātavyau śātavyāḥ
Vocativeśātavya śātavyau śātavyāḥ
Accusativeśātavyam śātavyau śātavyān
Instrumentalśātavyena śātavyābhyām śātavyaiḥ śātavyebhiḥ
Dativeśātavyāya śātavyābhyām śātavyebhyaḥ
Ablativeśātavyāt śātavyābhyām śātavyebhyaḥ
Genitiveśātavyasya śātavyayoḥ śātavyānām
Locativeśātavye śātavyayoḥ śātavyeṣu

Compound śātavya -

Adverb -śātavyam -śātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria