Declension table of ?śātavat

Deva

NeuterSingularDualPlural
Nominativeśātavat śātavantī śātavatī śātavanti
Vocativeśātavat śātavantī śātavatī śātavanti
Accusativeśātavat śātavantī śātavatī śātavanti
Instrumentalśātavatā śātavadbhyām śātavadbhiḥ
Dativeśātavate śātavadbhyām śātavadbhyaḥ
Ablativeśātavataḥ śātavadbhyām śātavadbhyaḥ
Genitiveśātavataḥ śātavatoḥ śātavatām
Locativeśātavati śātavatoḥ śātavatsu

Adverb -śātavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria