Declension table of ?śātavat

Deva

MasculineSingularDualPlural
Nominativeśātavān śātavantau śātavantaḥ
Vocativeśātavan śātavantau śātavantaḥ
Accusativeśātavantam śātavantau śātavataḥ
Instrumentalśātavatā śātavadbhyām śātavadbhiḥ
Dativeśātavate śātavadbhyām śātavadbhyaḥ
Ablativeśātavataḥ śātavadbhyām śātavadbhyaḥ
Genitiveśātavataḥ śātavatoḥ śātavatām
Locativeśātavati śātavatoḥ śātavatsu

Compound śātavat -

Adverb -śātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria