सुबन्तावली ?शातपथ

Roma

नपुंसकम्एकद्विबहु
प्रथमाशातपथम् शातपथे शातपथानि
सम्बोधनम्शातपथ शातपथे शातपथानि
द्वितीयाशातपथम् शातपथे शातपथानि
तृतीयाशातपथेन शातपथाभ्याम् शातपथैः
चतुर्थीशातपथाय शातपथाभ्याम् शातपथेभ्यः
पञ्चमीशातपथात् शातपथाभ्याम् शातपथेभ्यः
षष्ठीशातपथस्य शातपथयोः शातपथानाम्
सप्तमीशातपथे शातपथयोः शातपथेषु

समास शातपथ

अव्यय ॰शातपथम् ॰शातपथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria