सुबन्तावली ?शातमन्यव

Roma

पुमान्एकद्विबहु
प्रथमाशातमन्यवः शातमन्यवौ शातमन्यवाः
सम्बोधनम्शातमन्यव शातमन्यवौ शातमन्यवाः
द्वितीयाशातमन्यवम् शातमन्यवौ शातमन्यवान्
तृतीयाशातमन्यवेन शातमन्यवाभ्याम् शातमन्यवैः शातमन्यवेभिः
चतुर्थीशातमन्यवाय शातमन्यवाभ्याम् शातमन्यवेभ्यः
पञ्चमीशातमन्यवात् शातमन्यवाभ्याम् शातमन्यवेभ्यः
षष्ठीशातमन्यवस्य शातमन्यवयोः शातमन्यवानाम्
सप्तमीशातमन्यवे शातमन्यवयोः शातमन्यवेषु

समास शातमन्यव

अव्यय ॰शातमन्यवम् ॰शातमन्यवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria