Declension table of ?śāta

Deva

NeuterSingularDualPlural
Nominativeśātam śāte śātāni
Vocativeśāta śāte śātāni
Accusativeśātam śāte śātāni
Instrumentalśātena śātābhyām śātaiḥ
Dativeśātāya śātābhyām śātebhyaḥ
Ablativeśātāt śātābhyām śātebhyaḥ
Genitiveśātasya śātayoḥ śātānām
Locativeśāte śātayoḥ śāteṣu

Compound śāta -

Adverb -śātam -śātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria