सुबन्तावली ?शास्त्रोक्त

Roma

पुमान्एकद्विबहु
प्रथमाशास्त्रोक्तः शास्त्रोक्तौ शास्त्रोक्ताः
सम्बोधनम्शास्त्रोक्त शास्त्रोक्तौ शास्त्रोक्ताः
द्वितीयाशास्त्रोक्तम् शास्त्रोक्तौ शास्त्रोक्तान्
तृतीयाशास्त्रोक्तेन शास्त्रोक्ताभ्याम् शास्त्रोक्तैः शास्त्रोक्तेभिः
चतुर्थीशास्त्रोक्ताय शास्त्रोक्ताभ्याम् शास्त्रोक्तेभ्यः
पञ्चमीशास्त्रोक्तात् शास्त्रोक्ताभ्याम् शास्त्रोक्तेभ्यः
षष्ठीशास्त्रोक्तस्य शास्त्रोक्तयोः शास्त्रोक्तानाम्
सप्तमीशास्त्रोक्ते शास्त्रोक्तयोः शास्त्रोक्तेषु

समास शास्त्रोक्त

अव्यय ॰शास्त्रोक्तम् ॰शास्त्रोक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria