सुबन्तावली ?शास्त्रव्याख्या

Roma

स्त्रीएकद्विबहु
प्रथमाशास्त्रव्याख्या शास्त्रव्याख्ये शास्त्रव्याख्याः
सम्बोधनम्शास्त्रव्याख्ये शास्त्रव्याख्ये शास्त्रव्याख्याः
द्वितीयाशास्त्रव्याख्याम् शास्त्रव्याख्ये शास्त्रव्याख्याः
तृतीयाशास्त्रव्याख्यया शास्त्रव्याख्याभ्याम् शास्त्रव्याख्याभिः
चतुर्थीशास्त्रव्याख्यायै शास्त्रव्याख्याभ्याम् शास्त्रव्याख्याभ्यः
पञ्चमीशास्त्रव्याख्यायाः शास्त्रव्याख्याभ्याम् शास्त्रव्याख्याभ्यः
षष्ठीशास्त्रव्याख्यायाः शास्त्रव्याख्ययोः शास्त्रव्याख्याणाम्
सप्तमीशास्त्रव्याख्यायाम् शास्त्रव्याख्ययोः शास्त्रव्याख्यासु

अव्यय ॰शास्त्रव्याख्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria