सुबन्तावली ?शास्त्रविरोध

Roma

पुमान्एकद्विबहु
प्रथमाशास्त्रविरोधः शास्त्रविरोधौ शास्त्रविरोधाः
सम्बोधनम्शास्त्रविरोध शास्त्रविरोधौ शास्त्रविरोधाः
द्वितीयाशास्त्रविरोधम् शास्त्रविरोधौ शास्त्रविरोधान्
तृतीयाशास्त्रविरोधेन शास्त्रविरोधाभ्याम् शास्त्रविरोधैः शास्त्रविरोधेभिः
चतुर्थीशास्त्रविरोधाय शास्त्रविरोधाभ्याम् शास्त्रविरोधेभ्यः
पञ्चमीशास्त्रविरोधात् शास्त्रविरोधाभ्याम् शास्त्रविरोधेभ्यः
षष्ठीशास्त्रविरोधस्य शास्त्रविरोधयोः शास्त्रविरोधानाम्
सप्तमीशास्त्रविरोधे शास्त्रविरोधयोः शास्त्रविरोधेषु

समास शास्त्रविरोध

अव्यय ॰शास्त्रविरोधम् ॰शास्त्रविरोधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria