Declension table of śāstravihitā

Deva

FeminineSingularDualPlural
Nominativeśāstravihitā śāstravihite śāstravihitāḥ
Vocativeśāstravihite śāstravihite śāstravihitāḥ
Accusativeśāstravihitām śāstravihite śāstravihitāḥ
Instrumentalśāstravihitayā śāstravihitābhyām śāstravihitābhiḥ
Dativeśāstravihitāyai śāstravihitābhyām śāstravihitābhyaḥ
Ablativeśāstravihitāyāḥ śāstravihitābhyām śāstravihitābhyaḥ
Genitiveśāstravihitāyāḥ śāstravihitayoḥ śāstravihitānām
Locativeśāstravihitāyām śāstravihitayoḥ śāstravihitāsu

Adverb -śāstravihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria