Declension table of ?śāstradṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeśāstradṛṣṭā śāstradṛṣṭe śāstradṛṣṭāḥ
Vocativeśāstradṛṣṭe śāstradṛṣṭe śāstradṛṣṭāḥ
Accusativeśāstradṛṣṭām śāstradṛṣṭe śāstradṛṣṭāḥ
Instrumentalśāstradṛṣṭayā śāstradṛṣṭābhyām śāstradṛṣṭābhiḥ
Dativeśāstradṛṣṭāyai śāstradṛṣṭābhyām śāstradṛṣṭābhyaḥ
Ablativeśāstradṛṣṭāyāḥ śāstradṛṣṭābhyām śāstradṛṣṭābhyaḥ
Genitiveśāstradṛṣṭāyāḥ śāstradṛṣṭayoḥ śāstradṛṣṭānām
Locativeśāstradṛṣṭāyām śāstradṛṣṭayoḥ śāstradṛṣṭāsu

Adverb -śāstradṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria