सुबन्तावली ?शास्त्रानुष्ठिताRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | शास्त्रानुष्ठिता | शास्त्रानुष्ठिते | शास्त्रानुष्ठिताः |
सम्बोधनम् | शास्त्रानुष्ठिते | शास्त्रानुष्ठिते | शास्त्रानुष्ठिताः |
द्वितीया | शास्त्रानुष्ठिताम् | शास्त्रानुष्ठिते | शास्त्रानुष्ठिताः |
तृतीया | शास्त्रानुष्ठितया | शास्त्रानुष्ठिताभ्याम् | शास्त्रानुष्ठिताभिः |
चतुर्थी | शास्त्रानुष्ठितायै | शास्त्रानुष्ठिताभ्याम् | शास्त्रानुष्ठिताभ्यः |
पञ्चमी | शास्त्रानुष्ठितायाः | शास्त्रानुष्ठिताभ्याम् | शास्त्रानुष्ठिताभ्यः |
षष्ठी | शास्त्रानुष्ठितायाः | शास्त्रानुष्ठितयोः | शास्त्रानुष्ठितानाम् |
सप्तमी | शास्त्रानुष्ठितायाम् | शास्त्रानुष्ठितयोः | शास्त्रानुष्ठितासु |