Declension table of ?śāstavatī

Deva

FeminineSingularDualPlural
Nominativeśāstavatī śāstavatyau śāstavatyaḥ
Vocativeśāstavati śāstavatyau śāstavatyaḥ
Accusativeśāstavatīm śāstavatyau śāstavatīḥ
Instrumentalśāstavatyā śāstavatībhyām śāstavatībhiḥ
Dativeśāstavatyai śāstavatībhyām śāstavatībhyaḥ
Ablativeśāstavatyāḥ śāstavatībhyām śāstavatībhyaḥ
Genitiveśāstavatyāḥ śāstavatyoḥ śāstavatīnām
Locativeśāstavatyām śāstavatyoḥ śāstavatīṣu

Compound śāstavati - śāstavatī -

Adverb -śāstavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria