Declension table of ?śāstavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāstavat | śāstavantī śāstavatī | śāstavanti |
Vocative | śāstavat | śāstavantī śāstavatī | śāstavanti |
Accusative | śāstavat | śāstavantī śāstavatī | śāstavanti |
Instrumental | śāstavatā | śāstavadbhyām | śāstavadbhiḥ |
Dative | śāstavate | śāstavadbhyām | śāstavadbhyaḥ |
Ablative | śāstavataḥ | śāstavadbhyām | śāstavadbhyaḥ |
Genitive | śāstavataḥ | śāstavatoḥ | śāstavatām |
Locative | śāstavati | śāstavatoḥ | śāstavatsu |