Declension table of ?śāstavat

Deva

MasculineSingularDualPlural
Nominativeśāstavān śāstavantau śāstavantaḥ
Vocativeśāstavan śāstavantau śāstavantaḥ
Accusativeśāstavantam śāstavantau śāstavataḥ
Instrumentalśāstavatā śāstavadbhyām śāstavadbhiḥ
Dativeśāstavate śāstavadbhyām śāstavadbhyaḥ
Ablativeśāstavataḥ śāstavadbhyām śāstavadbhyaḥ
Genitiveśāstavataḥ śāstavatoḥ śāstavatām
Locativeśāstavati śāstavatoḥ śāstavatsu

Compound śāstavat -

Adverb -śāstavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria