Declension table of ?śāsta

Deva

NeuterSingularDualPlural
Nominativeśāstam śāste śāstāni
Vocativeśāsta śāste śāstāni
Accusativeśāstam śāste śāstāni
Instrumentalśāstena śāstābhyām śāstaiḥ
Dativeśāstāya śāstābhyām śāstebhyaḥ
Ablativeśāstāt śāstābhyām śāstebhyaḥ
Genitiveśāstasya śāstayoḥ śāstānām
Locativeśāste śāstayoḥ śāsteṣu

Compound śāsta -

Adverb -śāstam -śāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria