Declension table of ?śāstaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāstam | śāste | śāstāni |
Vocative | śāsta | śāste | śāstāni |
Accusative | śāstam | śāste | śāstāni |
Instrumental | śāstena | śāstābhyām | śāstaiḥ |
Dative | śāstāya | śāstābhyām | śāstebhyaḥ |
Ablative | śāstāt | śāstābhyām | śāstebhyaḥ |
Genitive | śāstasya | śāstayoḥ | śāstānām |
Locative | śāste | śāstayoḥ | śāsteṣu |