Declension table of ?śāsitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāsitavat | śāsitavantī śāsitavatī | śāsitavanti |
Vocative | śāsitavat | śāsitavantī śāsitavatī | śāsitavanti |
Accusative | śāsitavat | śāsitavantī śāsitavatī | śāsitavanti |
Instrumental | śāsitavatā | śāsitavadbhyām | śāsitavadbhiḥ |
Dative | śāsitavate | śāsitavadbhyām | śāsitavadbhyaḥ |
Ablative | śāsitavataḥ | śāsitavadbhyām | śāsitavadbhyaḥ |
Genitive | śāsitavataḥ | śāsitavatoḥ | śāsitavatām |
Locative | śāsitavati | śāsitavatoḥ | śāsitavatsu |