Declension table of ?śāsitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāsitavān | śāsitavantau | śāsitavantaḥ |
Vocative | śāsitavan | śāsitavantau | śāsitavantaḥ |
Accusative | śāsitavantam | śāsitavantau | śāsitavataḥ |
Instrumental | śāsitavatā | śāsitavadbhyām | śāsitavadbhiḥ |
Dative | śāsitavate | śāsitavadbhyām | śāsitavadbhyaḥ |
Ablative | śāsitavataḥ | śāsitavadbhyām | śāsitavadbhyaḥ |
Genitive | śāsitavataḥ | śāsitavatoḥ | śāsitavatām |
Locative | śāsitavati | śāsitavatoḥ | śāsitavatsu |