Declension table of ?śāsiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāsiṣyan | śāsiṣyantau | śāsiṣyantaḥ |
Vocative | śāsiṣyan | śāsiṣyantau | śāsiṣyantaḥ |
Accusative | śāsiṣyantam | śāsiṣyantau | śāsiṣyataḥ |
Instrumental | śāsiṣyatā | śāsiṣyadbhyām | śāsiṣyadbhiḥ |
Dative | śāsiṣyate | śāsiṣyadbhyām | śāsiṣyadbhyaḥ |
Ablative | śāsiṣyataḥ | śāsiṣyadbhyām | śāsiṣyadbhyaḥ |
Genitive | śāsiṣyataḥ | śāsiṣyatoḥ | śāsiṣyatām |
Locative | śāsiṣyati | śāsiṣyatoḥ | śāsiṣyatsu |