Declension table of ?śāsiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāsiṣyantī | śāsiṣyantyau | śāsiṣyantyaḥ |
Vocative | śāsiṣyanti | śāsiṣyantyau | śāsiṣyantyaḥ |
Accusative | śāsiṣyantīm | śāsiṣyantyau | śāsiṣyantīḥ |
Instrumental | śāsiṣyantyā | śāsiṣyantībhyām | śāsiṣyantībhiḥ |
Dative | śāsiṣyantyai | śāsiṣyantībhyām | śāsiṣyantībhyaḥ |
Ablative | śāsiṣyantyāḥ | śāsiṣyantībhyām | śāsiṣyantībhyaḥ |
Genitive | śāsiṣyantyāḥ | śāsiṣyantyoḥ | śāsiṣyantīnām |
Locative | śāsiṣyantyām | śāsiṣyantyoḥ | śāsiṣyantīṣu |