Declension table of ?śāsantī

Deva

FeminineSingularDualPlural
Nominativeśāsantī śāsantyau śāsantyaḥ
Vocativeśāsanti śāsantyau śāsantyaḥ
Accusativeśāsantīm śāsantyau śāsantīḥ
Instrumentalśāsantyā śāsantībhyām śāsantībhiḥ
Dativeśāsantyai śāsantībhyām śāsantībhyaḥ
Ablativeśāsantyāḥ śāsantībhyām śāsantībhyaḥ
Genitiveśāsantyāḥ śāsantyoḥ śāsantīnām
Locativeśāsantyām śāsantyoḥ śāsantīṣu

Compound śāsanti - śāsantī -

Adverb -śāsanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria