Declension table of ?śāsahastā

Deva

FeminineSingularDualPlural
Nominativeśāsahastā śāsahaste śāsahastāḥ
Vocativeśāsahaste śāsahaste śāsahastāḥ
Accusativeśāsahastām śāsahaste śāsahastāḥ
Instrumentalśāsahastayā śāsahastābhyām śāsahastābhiḥ
Dativeśāsahastāyai śāsahastābhyām śāsahastābhyaḥ
Ablativeśāsahastāyāḥ śāsahastābhyām śāsahastābhyaḥ
Genitiveśāsahastāyāḥ śāsahastayoḥ śāsahastānām
Locativeśāsahastāyām śāsahastayoḥ śāsahastāsu

Adverb -śāsahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria