Declension table of ?śāryamāṇā

Deva

FeminineSingularDualPlural
Nominativeśāryamāṇā śāryamāṇe śāryamāṇāḥ
Vocativeśāryamāṇe śāryamāṇe śāryamāṇāḥ
Accusativeśāryamāṇām śāryamāṇe śāryamāṇāḥ
Instrumentalśāryamāṇayā śāryamāṇābhyām śāryamāṇābhiḥ
Dativeśāryamāṇāyai śāryamāṇābhyām śāryamāṇābhyaḥ
Ablativeśāryamāṇāyāḥ śāryamāṇābhyām śāryamāṇābhyaḥ
Genitiveśāryamāṇāyāḥ śāryamāṇayoḥ śāryamāṇānām
Locativeśāryamāṇāyām śāryamāṇayoḥ śāryamāṇāsu

Adverb -śāryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria