Declension table of ?śāryamāṇa

Deva

NeuterSingularDualPlural
Nominativeśāryamāṇam śāryamāṇe śāryamāṇāni
Vocativeśāryamāṇa śāryamāṇe śāryamāṇāni
Accusativeśāryamāṇam śāryamāṇe śāryamāṇāni
Instrumentalśāryamāṇena śāryamāṇābhyām śāryamāṇaiḥ
Dativeśāryamāṇāya śāryamāṇābhyām śāryamāṇebhyaḥ
Ablativeśāryamāṇāt śāryamāṇābhyām śāryamāṇebhyaḥ
Genitiveśāryamāṇasya śāryamāṇayoḥ śāryamāṇānām
Locativeśāryamāṇe śāryamāṇayoḥ śāryamāṇeṣu

Compound śāryamāṇa -

Adverb -śāryamāṇam -śāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria