Declension table of ?śāryamāṇa

Deva

MasculineSingularDualPlural
Nominativeśāryamāṇaḥ śāryamāṇau śāryamāṇāḥ
Vocativeśāryamāṇa śāryamāṇau śāryamāṇāḥ
Accusativeśāryamāṇam śāryamāṇau śāryamāṇān
Instrumentalśāryamāṇena śāryamāṇābhyām śāryamāṇaiḥ śāryamāṇebhiḥ
Dativeśāryamāṇāya śāryamāṇābhyām śāryamāṇebhyaḥ
Ablativeśāryamāṇāt śāryamāṇābhyām śāryamāṇebhyaḥ
Genitiveśāryamāṇasya śāryamāṇayoḥ śāryamāṇānām
Locativeśāryamāṇe śāryamāṇayoḥ śāryamāṇeṣu

Compound śāryamāṇa -

Adverb -śāryamāṇam -śāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria