Declension table of ?śāryātī

Deva

FeminineSingularDualPlural
Nominativeśāryātī śāryātyau śāryātyaḥ
Vocativeśāryāti śāryātyau śāryātyaḥ
Accusativeśāryātīm śāryātyau śāryātīḥ
Instrumentalśāryātyā śāryātībhyām śāryātībhiḥ
Dativeśāryātyai śāryātībhyām śāryātībhyaḥ
Ablativeśāryātyāḥ śāryātībhyām śāryātībhyaḥ
Genitiveśāryātyāḥ śāryātyoḥ śāryātīnām
Locativeśāryātyām śāryātyoḥ śāryātīṣu

Compound śāryāti - śāryātī -

Adverb -śāryāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria