Declension table of ?śārya

Deva

MasculineSingularDualPlural
Nominativeśāryaḥ śāryau śāryāḥ
Vocativeśārya śāryau śāryāḥ
Accusativeśāryam śāryau śāryān
Instrumentalśāryeṇa śāryābhyām śāryaiḥ śāryebhiḥ
Dativeśāryāya śāryābhyām śāryebhyaḥ
Ablativeśāryāt śāryābhyām śāryebhyaḥ
Genitiveśāryasya śāryayoḥ śāryāṇām
Locativeśārye śāryayoḥ śāryeṣu

Compound śārya -

Adverb -śāryam -śāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria