Declension table of ?śāritavatī

Deva

FeminineSingularDualPlural
Nominativeśāritavatī śāritavatyau śāritavatyaḥ
Vocativeśāritavati śāritavatyau śāritavatyaḥ
Accusativeśāritavatīm śāritavatyau śāritavatīḥ
Instrumentalśāritavatyā śāritavatībhyām śāritavatībhiḥ
Dativeśāritavatyai śāritavatībhyām śāritavatībhyaḥ
Ablativeśāritavatyāḥ śāritavatībhyām śāritavatībhyaḥ
Genitiveśāritavatyāḥ śāritavatyoḥ śāritavatīnām
Locativeśāritavatyām śāritavatyoḥ śāritavatīṣu

Compound śāritavati - śāritavatī -

Adverb -śāritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria