Declension table of ?śāritavat

Deva

NeuterSingularDualPlural
Nominativeśāritavat śāritavantī śāritavatī śāritavanti
Vocativeśāritavat śāritavantī śāritavatī śāritavanti
Accusativeśāritavat śāritavantī śāritavatī śāritavanti
Instrumentalśāritavatā śāritavadbhyām śāritavadbhiḥ
Dativeśāritavate śāritavadbhyām śāritavadbhyaḥ
Ablativeśāritavataḥ śāritavadbhyām śāritavadbhyaḥ
Genitiveśāritavataḥ śāritavatoḥ śāritavatām
Locativeśāritavati śāritavatoḥ śāritavatsu

Adverb -śāritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria