Declension table of ?śāritavat

Deva

MasculineSingularDualPlural
Nominativeśāritavān śāritavantau śāritavantaḥ
Vocativeśāritavan śāritavantau śāritavantaḥ
Accusativeśāritavantam śāritavantau śāritavataḥ
Instrumentalśāritavatā śāritavadbhyām śāritavadbhiḥ
Dativeśāritavate śāritavadbhyām śāritavadbhyaḥ
Ablativeśāritavataḥ śāritavadbhyām śāritavadbhyaḥ
Genitiveśāritavataḥ śāritavatoḥ śāritavatām
Locativeśāritavati śāritavatoḥ śāritavatsu

Compound śāritavat -

Adverb -śāritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria