सुबन्तावली ?शार्ङ्गपाणिस्तोत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाशार्ङ्गपाणिस्तोत्रम् शार्ङ्गपाणिस्तोत्रे शार्ङ्गपाणिस्तोत्राणि
सम्बोधनम्शार्ङ्गपाणिस्तोत्र शार्ङ्गपाणिस्तोत्रे शार्ङ्गपाणिस्तोत्राणि
द्वितीयाशार्ङ्गपाणिस्तोत्रम् शार्ङ्गपाणिस्तोत्रे शार्ङ्गपाणिस्तोत्राणि
तृतीयाशार्ङ्गपाणिस्तोत्रेण शार्ङ्गपाणिस्तोत्राभ्याम् शार्ङ्गपाणिस्तोत्रैः
चतुर्थीशार्ङ्गपाणिस्तोत्राय शार्ङ्गपाणिस्तोत्राभ्याम् शार्ङ्गपाणिस्तोत्रेभ्यः
पञ्चमीशार्ङ्गपाणिस्तोत्रात् शार्ङ्गपाणिस्तोत्राभ्याम् शार्ङ्गपाणिस्तोत्रेभ्यः
षष्ठीशार्ङ्गपाणिस्तोत्रस्य शार्ङ्गपाणिस्तोत्रयोः शार्ङ्गपाणिस्तोत्राणाम्
सप्तमीशार्ङ्गपाणिस्तोत्रे शार्ङ्गपाणिस्तोत्रयोः शार्ङ्गपाणिस्तोत्रेषु

समास शार्ङ्गपाणिस्तोत्र

अव्यय ॰शार्ङ्गपाणिस्तोत्रम् ॰शार्ङ्गपाणिस्तोत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria