सुबन्तावली ?शार्ङ्गधरव्रज्या

Roma

स्त्रीएकद्विबहु
प्रथमाशार्ङ्गधरव्रज्या शार्ङ्गधरव्रज्ये शार्ङ्गधरव्रज्याः
सम्बोधनम्शार्ङ्गधरव्रज्ये शार्ङ्गधरव्रज्ये शार्ङ्गधरव्रज्याः
द्वितीयाशार्ङ्गधरव्रज्याम् शार्ङ्गधरव्रज्ये शार्ङ्गधरव्रज्याः
तृतीयाशार्ङ्गधरव्रज्यया शार्ङ्गधरव्रज्याभ्याम् शार्ङ्गधरव्रज्याभिः
चतुर्थीशार्ङ्गधरव्रज्यायै शार्ङ्गधरव्रज्याभ्याम् शार्ङ्गधरव्रज्याभ्यः
पञ्चमीशार्ङ्गधरव्रज्यायाः शार्ङ्गधरव्रज्याभ्याम् शार्ङ्गधरव्रज्याभ्यः
षष्ठीशार्ङ्गधरव्रज्यायाः शार्ङ्गधरव्रज्ययोः शार्ङ्गधरव्रज्यानाम्
सप्तमीशार्ङ्गधरव्रज्यायाम् शार्ङ्गधरव्रज्ययोः शार्ङ्गधरव्रज्यासु

अव्यय ॰शार्ङ्गधरव्रज्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria