Declension table of śārdūlavikrīḍita

Deva

NeuterSingularDualPlural
Nominativeśārdūlavikrīḍitam śārdūlavikrīḍite śārdūlavikrīḍitāni
Vocativeśārdūlavikrīḍita śārdūlavikrīḍite śārdūlavikrīḍitāni
Accusativeśārdūlavikrīḍitam śārdūlavikrīḍite śārdūlavikrīḍitāni
Instrumentalśārdūlavikrīḍitena śārdūlavikrīḍitābhyām śārdūlavikrīḍitaiḥ
Dativeśārdūlavikrīḍitāya śārdūlavikrīḍitābhyām śārdūlavikrīḍitebhyaḥ
Ablativeśārdūlavikrīḍitāt śārdūlavikrīḍitābhyām śārdūlavikrīḍitebhyaḥ
Genitiveśārdūlavikrīḍitasya śārdūlavikrīḍitayoḥ śārdūlavikrīḍitānām
Locativeśārdūlavikrīḍite śārdūlavikrīḍitayoḥ śārdūlavikrīḍiteṣu

Compound śārdūlavikrīḍita -

Adverb -śārdūlavikrīḍitam -śārdūlavikrīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria