Declension table of ?śārayitavyā

Deva

FeminineSingularDualPlural
Nominativeśārayitavyā śārayitavye śārayitavyāḥ
Vocativeśārayitavye śārayitavye śārayitavyāḥ
Accusativeśārayitavyām śārayitavye śārayitavyāḥ
Instrumentalśārayitavyayā śārayitavyābhyām śārayitavyābhiḥ
Dativeśārayitavyāyai śārayitavyābhyām śārayitavyābhyaḥ
Ablativeśārayitavyāyāḥ śārayitavyābhyām śārayitavyābhyaḥ
Genitiveśārayitavyāyāḥ śārayitavyayoḥ śārayitavyānām
Locativeśārayitavyāyām śārayitavyayoḥ śārayitavyāsu

Adverb -śārayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria