Declension table of ?śārayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśārayiṣyan śārayiṣyantau śārayiṣyantaḥ
Vocativeśārayiṣyan śārayiṣyantau śārayiṣyantaḥ
Accusativeśārayiṣyantam śārayiṣyantau śārayiṣyataḥ
Instrumentalśārayiṣyatā śārayiṣyadbhyām śārayiṣyadbhiḥ
Dativeśārayiṣyate śārayiṣyadbhyām śārayiṣyadbhyaḥ
Ablativeśārayiṣyataḥ śārayiṣyadbhyām śārayiṣyadbhyaḥ
Genitiveśārayiṣyataḥ śārayiṣyatoḥ śārayiṣyatām
Locativeśārayiṣyati śārayiṣyatoḥ śārayiṣyatsu

Compound śārayiṣyat -

Adverb -śārayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria