सुबन्तावली ?शारयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशारयिष्यन्ती शारयिष्यन्त्यौ शारयिष्यन्त्यः
सम्बोधनम्शारयिष्यन्ति शारयिष्यन्त्यौ शारयिष्यन्त्यः
द्वितीयाशारयिष्यन्तीम् शारयिष्यन्त्यौ शारयिष्यन्तीः
तृतीयाशारयिष्यन्त्या शारयिष्यन्तीभ्याम् शारयिष्यन्तीभिः
चतुर्थीशारयिष्यन्त्यै शारयिष्यन्तीभ्याम् शारयिष्यन्तीभ्यः
पञ्चमीशारयिष्यन्त्याः शारयिष्यन्तीभ्याम् शारयिष्यन्तीभ्यः
षष्ठीशारयिष्यन्त्याः शारयिष्यन्त्योः शारयिष्यन्तीनाम्
सप्तमीशारयिष्यन्त्याम् शारयिष्यन्त्योः शारयिष्यन्तीषु

समास शारयिष्यन्ति शारयिष्यन्ती

अव्यय ॰शारयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria