Declension table of ?śārayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśārayiṣyamāṇā śārayiṣyamāṇe śārayiṣyamāṇāḥ
Vocativeśārayiṣyamāṇe śārayiṣyamāṇe śārayiṣyamāṇāḥ
Accusativeśārayiṣyamāṇām śārayiṣyamāṇe śārayiṣyamāṇāḥ
Instrumentalśārayiṣyamāṇayā śārayiṣyamāṇābhyām śārayiṣyamāṇābhiḥ
Dativeśārayiṣyamāṇāyai śārayiṣyamāṇābhyām śārayiṣyamāṇābhyaḥ
Ablativeśārayiṣyamāṇāyāḥ śārayiṣyamāṇābhyām śārayiṣyamāṇābhyaḥ
Genitiveśārayiṣyamāṇāyāḥ śārayiṣyamāṇayoḥ śārayiṣyamāṇānām
Locativeśārayiṣyamāṇāyām śārayiṣyamāṇayoḥ śārayiṣyamāṇāsu

Adverb -śārayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria