Declension table of ?śārayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśārayiṣyamāṇaḥ śārayiṣyamāṇau śārayiṣyamāṇāḥ
Vocativeśārayiṣyamāṇa śārayiṣyamāṇau śārayiṣyamāṇāḥ
Accusativeśārayiṣyamāṇam śārayiṣyamāṇau śārayiṣyamāṇān
Instrumentalśārayiṣyamāṇena śārayiṣyamāṇābhyām śārayiṣyamāṇaiḥ śārayiṣyamāṇebhiḥ
Dativeśārayiṣyamāṇāya śārayiṣyamāṇābhyām śārayiṣyamāṇebhyaḥ
Ablativeśārayiṣyamāṇāt śārayiṣyamāṇābhyām śārayiṣyamāṇebhyaḥ
Genitiveśārayiṣyamāṇasya śārayiṣyamāṇayoḥ śārayiṣyamāṇānām
Locativeśārayiṣyamāṇe śārayiṣyamāṇayoḥ śārayiṣyamāṇeṣu

Compound śārayiṣyamāṇa -

Adverb -śārayiṣyamāṇam -śārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria